Declension table of ?sunirghṛṇa

Deva

NeuterSingularDualPlural
Nominativesunirghṛṇam sunirghṛṇe sunirghṛṇāni
Vocativesunirghṛṇa sunirghṛṇe sunirghṛṇāni
Accusativesunirghṛṇam sunirghṛṇe sunirghṛṇāni
Instrumentalsunirghṛṇena sunirghṛṇābhyām sunirghṛṇaiḥ
Dativesunirghṛṇāya sunirghṛṇābhyām sunirghṛṇebhyaḥ
Ablativesunirghṛṇāt sunirghṛṇābhyām sunirghṛṇebhyaḥ
Genitivesunirghṛṇasya sunirghṛṇayoḥ sunirghṛṇānām
Locativesunirghṛṇe sunirghṛṇayoḥ sunirghṛṇeṣu

Compound sunirghṛṇa -

Adverb -sunirghṛṇam -sunirghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria