Declension table of ?sunirghṛṇa

Deva

MasculineSingularDualPlural
Nominativesunirghṛṇaḥ sunirghṛṇau sunirghṛṇāḥ
Vocativesunirghṛṇa sunirghṛṇau sunirghṛṇāḥ
Accusativesunirghṛṇam sunirghṛṇau sunirghṛṇān
Instrumentalsunirghṛṇena sunirghṛṇābhyām sunirghṛṇaiḥ sunirghṛṇebhiḥ
Dativesunirghṛṇāya sunirghṛṇābhyām sunirghṛṇebhyaḥ
Ablativesunirghṛṇāt sunirghṛṇābhyām sunirghṛṇebhyaḥ
Genitivesunirghṛṇasya sunirghṛṇayoḥ sunirghṛṇānām
Locativesunirghṛṇe sunirghṛṇayoḥ sunirghṛṇeṣu

Compound sunirghṛṇa -

Adverb -sunirghṛṇam -sunirghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria