Declension table of ?sunirgata

Deva

NeuterSingularDualPlural
Nominativesunirgatam sunirgate sunirgatāni
Vocativesunirgata sunirgate sunirgatāni
Accusativesunirgatam sunirgate sunirgatāni
Instrumentalsunirgatena sunirgatābhyām sunirgataiḥ
Dativesunirgatāya sunirgatābhyām sunirgatebhyaḥ
Ablativesunirgatāt sunirgatābhyām sunirgatebhyaḥ
Genitivesunirgatasya sunirgatayoḥ sunirgatānām
Locativesunirgate sunirgatayoḥ sunirgateṣu

Compound sunirgata -

Adverb -sunirgatam -sunirgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria