Declension table of ?sunirgata

Deva

MasculineSingularDualPlural
Nominativesunirgataḥ sunirgatau sunirgatāḥ
Vocativesunirgata sunirgatau sunirgatāḥ
Accusativesunirgatam sunirgatau sunirgatān
Instrumentalsunirgatena sunirgatābhyām sunirgataiḥ sunirgatebhiḥ
Dativesunirgatāya sunirgatābhyām sunirgatebhyaḥ
Ablativesunirgatāt sunirgatābhyām sunirgatebhyaḥ
Genitivesunirgatasya sunirgatayoḥ sunirgatānām
Locativesunirgate sunirgatayoḥ sunirgateṣu

Compound sunirgata -

Adverb -sunirgatam -sunirgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria