Declension table of ?sunirbhaktā

Deva

FeminineSingularDualPlural
Nominativesunirbhaktā sunirbhakte sunirbhaktāḥ
Vocativesunirbhakte sunirbhakte sunirbhaktāḥ
Accusativesunirbhaktām sunirbhakte sunirbhaktāḥ
Instrumentalsunirbhaktayā sunirbhaktābhyām sunirbhaktābhiḥ
Dativesunirbhaktāyai sunirbhaktābhyām sunirbhaktābhyaḥ
Ablativesunirbhaktāyāḥ sunirbhaktābhyām sunirbhaktābhyaḥ
Genitivesunirbhaktāyāḥ sunirbhaktayoḥ sunirbhaktānām
Locativesunirbhaktāyām sunirbhaktayoḥ sunirbhaktāsu

Adverb -sunirbhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria