Declension table of ?suninadā

Deva

FeminineSingularDualPlural
Nominativesuninadā suninade suninadāḥ
Vocativesuninade suninade suninadāḥ
Accusativesuninadām suninade suninadāḥ
Instrumentalsuninadayā suninadābhyām suninadābhiḥ
Dativesuninadāyai suninadābhyām suninadābhyaḥ
Ablativesuninadāyāḥ suninadābhyām suninadābhyaḥ
Genitivesuninadāyāḥ suninadayoḥ suninadānām
Locativesuninadāyām suninadayoḥ suninadāsu

Adverb -suninadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria