Declension table of ?sunikhāta

Deva

NeuterSingularDualPlural
Nominativesunikhātam sunikhāte sunikhātāni
Vocativesunikhāta sunikhāte sunikhātāni
Accusativesunikhātam sunikhāte sunikhātāni
Instrumentalsunikhātena sunikhātābhyām sunikhātaiḥ
Dativesunikhātāya sunikhātābhyām sunikhātebhyaḥ
Ablativesunikhātāt sunikhātābhyām sunikhātebhyaḥ
Genitivesunikhātasya sunikhātayoḥ sunikhātānām
Locativesunikhāte sunikhātayoḥ sunikhāteṣu

Compound sunikhāta -

Adverb -sunikhātam -sunikhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria