Declension table of ?sunika

Deva

MasculineSingularDualPlural
Nominativesunikaḥ sunikau sunikāḥ
Vocativesunika sunikau sunikāḥ
Accusativesunikam sunikau sunikān
Instrumentalsunikena sunikābhyām sunikaiḥ sunikebhiḥ
Dativesunikāya sunikābhyām sunikebhyaḥ
Ablativesunikāt sunikābhyām sunikebhyaḥ
Genitivesunikasya sunikayoḥ sunikānām
Locativesunike sunikayoḥ sunikeṣu

Compound sunika -

Adverb -sunikam -sunikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria