Declension table of ?sunikṣipta

Deva

MasculineSingularDualPlural
Nominativesunikṣiptaḥ sunikṣiptau sunikṣiptāḥ
Vocativesunikṣipta sunikṣiptau sunikṣiptāḥ
Accusativesunikṣiptam sunikṣiptau sunikṣiptān
Instrumentalsunikṣiptena sunikṣiptābhyām sunikṣiptaiḥ sunikṣiptebhiḥ
Dativesunikṣiptāya sunikṣiptābhyām sunikṣiptebhyaḥ
Ablativesunikṣiptāt sunikṣiptābhyām sunikṣiptebhyaḥ
Genitivesunikṣiptasya sunikṣiptayoḥ sunikṣiptānām
Locativesunikṣipte sunikṣiptayoḥ sunikṣipteṣu

Compound sunikṣipta -

Adverb -sunikṣiptam -sunikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria