Declension table of ?sunikṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesunikṛṣṭam sunikṛṣṭe sunikṛṣṭāni
Vocativesunikṛṣṭa sunikṛṣṭe sunikṛṣṭāni
Accusativesunikṛṣṭam sunikṛṣṭe sunikṛṣṭāni
Instrumentalsunikṛṣṭena sunikṛṣṭābhyām sunikṛṣṭaiḥ
Dativesunikṛṣṭāya sunikṛṣṭābhyām sunikṛṣṭebhyaḥ
Ablativesunikṛṣṭāt sunikṛṣṭābhyām sunikṛṣṭebhyaḥ
Genitivesunikṛṣṭasya sunikṛṣṭayoḥ sunikṛṣṭānām
Locativesunikṛṣṭe sunikṛṣṭayoḥ sunikṛṣṭeṣu

Compound sunikṛṣṭa -

Adverb -sunikṛṣṭam -sunikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria