Declension table of ?sunikṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesunikṛṣṭaḥ sunikṛṣṭau sunikṛṣṭāḥ
Vocativesunikṛṣṭa sunikṛṣṭau sunikṛṣṭāḥ
Accusativesunikṛṣṭam sunikṛṣṭau sunikṛṣṭān
Instrumentalsunikṛṣṭena sunikṛṣṭābhyām sunikṛṣṭaiḥ sunikṛṣṭebhiḥ
Dativesunikṛṣṭāya sunikṛṣṭābhyām sunikṛṣṭebhyaḥ
Ablativesunikṛṣṭāt sunikṛṣṭābhyām sunikṛṣṭebhyaḥ
Genitivesunikṛṣṭasya sunikṛṣṭayoḥ sunikṛṣṭānām
Locativesunikṛṣṭe sunikṛṣṭayoḥ sunikṛṣṭeṣu

Compound sunikṛṣṭa -

Adverb -sunikṛṣṭam -sunikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria