Declension table of sunītha

Deva

MasculineSingularDualPlural
Nominativesunīthaḥ sunīthau sunīthāḥ
Vocativesunītha sunīthau sunīthāḥ
Accusativesunītham sunīthau sunīthān
Instrumentalsunīthena sunīthābhyām sunīthaiḥ sunīthebhiḥ
Dativesunīthāya sunīthābhyām sunīthebhyaḥ
Ablativesunīthāt sunīthābhyām sunīthebhyaḥ
Genitivesunīthasya sunīthayoḥ sunīthānām
Locativesunīthe sunīthayoḥ sunītheṣu

Compound sunītha -

Adverb -sunītham -sunīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria