Declension table of ?sunīla

Deva

NeuterSingularDualPlural
Nominativesunīlam sunīle sunīlāni
Vocativesunīla sunīle sunīlāni
Accusativesunīlam sunīle sunīlāni
Instrumentalsunīlena sunīlābhyām sunīlaiḥ
Dativesunīlāya sunīlābhyām sunīlebhyaḥ
Ablativesunīlāt sunīlābhyām sunīlebhyaḥ
Genitivesunīlasya sunīlayoḥ sunīlānām
Locativesunīle sunīlayoḥ sunīleṣu

Compound sunīla -

Adverb -sunīlam -sunīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria