Declension table of ?sunīla

Deva

MasculineSingularDualPlural
Nominativesunīlaḥ sunīlau sunīlāḥ
Vocativesunīla sunīlau sunīlāḥ
Accusativesunīlam sunīlau sunīlān
Instrumentalsunīlena sunīlābhyām sunīlaiḥ sunīlebhiḥ
Dativesunīlāya sunīlābhyām sunīlebhyaḥ
Ablativesunīlāt sunīlābhyām sunīlebhyaḥ
Genitivesunīlasya sunīlayoḥ sunīlānām
Locativesunīle sunīlayoḥ sunīleṣu

Compound sunīla -

Adverb -sunīlam -sunīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria