Declension table of ?sunihitā

Deva

FeminineSingularDualPlural
Nominativesunihitā sunihite sunihitāḥ
Vocativesunihite sunihite sunihitāḥ
Accusativesunihitām sunihite sunihitāḥ
Instrumentalsunihitayā sunihitābhyām sunihitābhiḥ
Dativesunihitāyai sunihitābhyām sunihitābhyaḥ
Ablativesunihitāyāḥ sunihitābhyām sunihitābhyaḥ
Genitivesunihitāyāḥ sunihitayoḥ sunihitānām
Locativesunihitāyām sunihitayoḥ sunihitāsu

Adverb -sunihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria