Declension table of ?suniṣkā

Deva

FeminineSingularDualPlural
Nominativesuniṣkā suniṣke suniṣkāḥ
Vocativesuniṣke suniṣke suniṣkāḥ
Accusativesuniṣkām suniṣke suniṣkāḥ
Instrumentalsuniṣkayā suniṣkābhyām suniṣkābhiḥ
Dativesuniṣkāyai suniṣkābhyām suniṣkābhyaḥ
Ablativesuniṣkāyāḥ suniṣkābhyām suniṣkābhyaḥ
Genitivesuniṣkāyāḥ suniṣkayoḥ suniṣkāṇām
Locativesuniṣkāyām suniṣkayoḥ suniṣkāsu

Adverb -suniṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria