Declension table of ?suniṣka

Deva

MasculineSingularDualPlural
Nominativesuniṣkaḥ suniṣkau suniṣkāḥ
Vocativesuniṣka suniṣkau suniṣkāḥ
Accusativesuniṣkam suniṣkau suniṣkān
Instrumentalsuniṣkeṇa suniṣkābhyām suniṣkaiḥ suniṣkebhiḥ
Dativesuniṣkāya suniṣkābhyām suniṣkebhyaḥ
Ablativesuniṣkāt suniṣkābhyām suniṣkebhyaḥ
Genitivesuniṣkasya suniṣkayoḥ suniṣkāṇām
Locativesuniṣke suniṣkayoḥ suniṣkeṣu

Compound suniṣka -

Adverb -suniṣkam -suniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria