Declension table of ?suniṣkṛta

Deva

NeuterSingularDualPlural
Nominativesuniṣkṛtam suniṣkṛte suniṣkṛtāni
Vocativesuniṣkṛta suniṣkṛte suniṣkṛtāni
Accusativesuniṣkṛtam suniṣkṛte suniṣkṛtāni
Instrumentalsuniṣkṛtena suniṣkṛtābhyām suniṣkṛtaiḥ
Dativesuniṣkṛtāya suniṣkṛtābhyām suniṣkṛtebhyaḥ
Ablativesuniṣkṛtāt suniṣkṛtābhyām suniṣkṛtebhyaḥ
Genitivesuniṣkṛtasya suniṣkṛtayoḥ suniṣkṛtānām
Locativesuniṣkṛte suniṣkṛtayoḥ suniṣkṛteṣu

Compound suniṣkṛta -

Adverb -suniṣkṛtam -suniṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria