Declension table of ?suniṣṭhura

Deva

NeuterSingularDualPlural
Nominativesuniṣṭhuram suniṣṭhure suniṣṭhurāṇi
Vocativesuniṣṭhura suniṣṭhure suniṣṭhurāṇi
Accusativesuniṣṭhuram suniṣṭhure suniṣṭhurāṇi
Instrumentalsuniṣṭhureṇa suniṣṭhurābhyām suniṣṭhuraiḥ
Dativesuniṣṭhurāya suniṣṭhurābhyām suniṣṭhurebhyaḥ
Ablativesuniṣṭhurāt suniṣṭhurābhyām suniṣṭhurebhyaḥ
Genitivesuniṣṭhurasya suniṣṭhurayoḥ suniṣṭhurāṇām
Locativesuniṣṭhure suniṣṭhurayoḥ suniṣṭhureṣu

Compound suniṣṭhura -

Adverb -suniṣṭhuram -suniṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria