Declension table of ?suniṣṭhura

Deva

MasculineSingularDualPlural
Nominativesuniṣṭhuraḥ suniṣṭhurau suniṣṭhurāḥ
Vocativesuniṣṭhura suniṣṭhurau suniṣṭhurāḥ
Accusativesuniṣṭhuram suniṣṭhurau suniṣṭhurān
Instrumentalsuniṣṭhureṇa suniṣṭhurābhyām suniṣṭhuraiḥ suniṣṭhurebhiḥ
Dativesuniṣṭhurāya suniṣṭhurābhyām suniṣṭhurebhyaḥ
Ablativesuniṣṭhurāt suniṣṭhurābhyām suniṣṭhurebhyaḥ
Genitivesuniṣṭhurasya suniṣṭhurayoḥ suniṣṭhurāṇām
Locativesuniṣṭhure suniṣṭhurayoḥ suniṣṭhureṣu

Compound suniṣṭhura -

Adverb -suniṣṭhuram -suniṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria