Declension table of ?suniṣṭhitā

Deva

FeminineSingularDualPlural
Nominativesuniṣṭhitā suniṣṭhite suniṣṭhitāḥ
Vocativesuniṣṭhite suniṣṭhite suniṣṭhitāḥ
Accusativesuniṣṭhitām suniṣṭhite suniṣṭhitāḥ
Instrumentalsuniṣṭhitayā suniṣṭhitābhyām suniṣṭhitābhiḥ
Dativesuniṣṭhitāyai suniṣṭhitābhyām suniṣṭhitābhyaḥ
Ablativesuniṣṭhitāyāḥ suniṣṭhitābhyām suniṣṭhitābhyaḥ
Genitivesuniṣṭhitāyāḥ suniṣṭhitayoḥ suniṣṭhitānām
Locativesuniṣṭhitāyām suniṣṭhitayoḥ suniṣṭhitāsu

Adverb -suniṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria