Declension table of ?suniṣṭhita

Deva

NeuterSingularDualPlural
Nominativesuniṣṭhitam suniṣṭhite suniṣṭhitāni
Vocativesuniṣṭhita suniṣṭhite suniṣṭhitāni
Accusativesuniṣṭhitam suniṣṭhite suniṣṭhitāni
Instrumentalsuniṣṭhitena suniṣṭhitābhyām suniṣṭhitaiḥ
Dativesuniṣṭhitāya suniṣṭhitābhyām suniṣṭhitebhyaḥ
Ablativesuniṣṭhitāt suniṣṭhitābhyām suniṣṭhitebhyaḥ
Genitivesuniṣṭhitasya suniṣṭhitayoḥ suniṣṭhitānām
Locativesuniṣṭhite suniṣṭhitayoḥ suniṣṭhiteṣu

Compound suniṣṭhita -

Adverb -suniṣṭhitam -suniṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria