Declension table of ?suniṣṭhita

Deva

MasculineSingularDualPlural
Nominativesuniṣṭhitaḥ suniṣṭhitau suniṣṭhitāḥ
Vocativesuniṣṭhita suniṣṭhitau suniṣṭhitāḥ
Accusativesuniṣṭhitam suniṣṭhitau suniṣṭhitān
Instrumentalsuniṣṭhitena suniṣṭhitābhyām suniṣṭhitaiḥ suniṣṭhitebhiḥ
Dativesuniṣṭhitāya suniṣṭhitābhyām suniṣṭhitebhyaḥ
Ablativesuniṣṭhitāt suniṣṭhitābhyām suniṣṭhitebhyaḥ
Genitivesuniṣṭhitasya suniṣṭhitayoḥ suniṣṭhitānām
Locativesuniṣṭhite suniṣṭhitayoḥ suniṣṭhiteṣu

Compound suniṣṭhita -

Adverb -suniṣṭhitam -suniṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria