Declension table of ?suniṣṭapta

Deva

MasculineSingularDualPlural
Nominativesuniṣṭaptaḥ suniṣṭaptau suniṣṭaptāḥ
Vocativesuniṣṭapta suniṣṭaptau suniṣṭaptāḥ
Accusativesuniṣṭaptam suniṣṭaptau suniṣṭaptān
Instrumentalsuniṣṭaptena suniṣṭaptābhyām suniṣṭaptaiḥ suniṣṭaptebhiḥ
Dativesuniṣṭaptāya suniṣṭaptābhyām suniṣṭaptebhyaḥ
Ablativesuniṣṭaptāt suniṣṭaptābhyām suniṣṭaptebhyaḥ
Genitivesuniṣṭaptasya suniṣṭaptayoḥ suniṣṭaptānām
Locativesuniṣṭapte suniṣṭaptayoḥ suniṣṭapteṣu

Compound suniṣṭapta -

Adverb -suniṣṭaptam -suniṣṭaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria