Declension table of ?suniḥṣṭhitā

Deva

FeminineSingularDualPlural
Nominativesuniḥṣṭhitā suniḥṣṭhite suniḥṣṭhitāḥ
Vocativesuniḥṣṭhite suniḥṣṭhite suniḥṣṭhitāḥ
Accusativesuniḥṣṭhitām suniḥṣṭhite suniḥṣṭhitāḥ
Instrumentalsuniḥṣṭhitayā suniḥṣṭhitābhyām suniḥṣṭhitābhiḥ
Dativesuniḥṣṭhitāyai suniḥṣṭhitābhyām suniḥṣṭhitābhyaḥ
Ablativesuniḥṣṭhitāyāḥ suniḥṣṭhitābhyām suniḥṣṭhitābhyaḥ
Genitivesuniḥṣṭhitāyāḥ suniḥṣṭhitayoḥ suniḥṣṭhitānām
Locativesuniḥṣṭhitāyām suniḥṣṭhitayoḥ suniḥṣṭhitāsu

Adverb -suniḥṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria