Declension table of ?suniḥṣṭhita

Deva

MasculineSingularDualPlural
Nominativesuniḥṣṭhitaḥ suniḥṣṭhitau suniḥṣṭhitāḥ
Vocativesuniḥṣṭhita suniḥṣṭhitau suniḥṣṭhitāḥ
Accusativesuniḥṣṭhitam suniḥṣṭhitau suniḥṣṭhitān
Instrumentalsuniḥṣṭhitena suniḥṣṭhitābhyām suniḥṣṭhitaiḥ suniḥṣṭhitebhiḥ
Dativesuniḥṣṭhitāya suniḥṣṭhitābhyām suniḥṣṭhitebhyaḥ
Ablativesuniḥṣṭhitāt suniḥṣṭhitābhyām suniḥṣṭhitebhyaḥ
Genitivesuniḥṣṭhitasya suniḥṣṭhitayoḥ suniḥṣṭhitānām
Locativesuniḥṣṭhite suniḥṣṭhitayoḥ suniḥṣṭhiteṣu

Compound suniḥṣṭhita -

Adverb -suniḥṣṭhitam -suniḥṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria