Declension table of ?sunetrādhipati

Deva

MasculineSingularDualPlural
Nominativesunetrādhipatiḥ sunetrādhipatī sunetrādhipatayaḥ
Vocativesunetrādhipate sunetrādhipatī sunetrādhipatayaḥ
Accusativesunetrādhipatim sunetrādhipatī sunetrādhipatīn
Instrumentalsunetrādhipatinā sunetrādhipatibhyām sunetrādhipatibhiḥ
Dativesunetrādhipataye sunetrādhipatibhyām sunetrādhipatibhyaḥ
Ablativesunetrādhipateḥ sunetrādhipatibhyām sunetrādhipatibhyaḥ
Genitivesunetrādhipateḥ sunetrādhipatyoḥ sunetrādhipatīnām
Locativesunetrādhipatau sunetrādhipatyoḥ sunetrādhipatiṣu

Compound sunetrādhipati -

Adverb -sunetrādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria