Declension table of ?sunepathya

Deva

NeuterSingularDualPlural
Nominativesunepathyam sunepathye sunepathyāni
Vocativesunepathya sunepathye sunepathyāni
Accusativesunepathyam sunepathye sunepathyāni
Instrumentalsunepathyena sunepathyābhyām sunepathyaiḥ
Dativesunepathyāya sunepathyābhyām sunepathyebhyaḥ
Ablativesunepathyāt sunepathyābhyām sunepathyebhyaḥ
Genitivesunepathyasya sunepathyayoḥ sunepathyānām
Locativesunepathye sunepathyayoḥ sunepathyeṣu

Compound sunepathya -

Adverb -sunepathyam -sunepathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria