Declension table of ?sundarikātīrtha

Deva

NeuterSingularDualPlural
Nominativesundarikātīrtham sundarikātīrthe sundarikātīrthāni
Vocativesundarikātīrtha sundarikātīrthe sundarikātīrthāni
Accusativesundarikātīrtham sundarikātīrthe sundarikātīrthāni
Instrumentalsundarikātīrthena sundarikātīrthābhyām sundarikātīrthaiḥ
Dativesundarikātīrthāya sundarikātīrthābhyām sundarikātīrthebhyaḥ
Ablativesundarikātīrthāt sundarikātīrthābhyām sundarikātīrthebhyaḥ
Genitivesundarikātīrthasya sundarikātīrthayoḥ sundarikātīrthānām
Locativesundarikātīrthe sundarikātīrthayoḥ sundarikātīrtheṣu

Compound sundarikātīrtha -

Adverb -sundarikātīrtham -sundarikātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria