Declension table of ?sundarikā

Deva

FeminineSingularDualPlural
Nominativesundarikā sundarike sundarikāḥ
Vocativesundarike sundarike sundarikāḥ
Accusativesundarikām sundarike sundarikāḥ
Instrumentalsundarikayā sundarikābhyām sundarikābhiḥ
Dativesundarikāyai sundarikābhyām sundarikābhyaḥ
Ablativesundarikāyāḥ sundarikābhyām sundarikābhyaḥ
Genitivesundarikāyāḥ sundarikayoḥ sundarikāṇām
Locativesundarikāyām sundarikayoḥ sundarikāsu

Adverb -sundarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria