Declension table of ?sundarīśaktidānastotra

Deva

NeuterSingularDualPlural
Nominativesundarīśaktidānastotram sundarīśaktidānastotre sundarīśaktidānastotrāṇi
Vocativesundarīśaktidānastotra sundarīśaktidānastotre sundarīśaktidānastotrāṇi
Accusativesundarīśaktidānastotram sundarīśaktidānastotre sundarīśaktidānastotrāṇi
Instrumentalsundarīśaktidānastotreṇa sundarīśaktidānastotrābhyām sundarīśaktidānastotraiḥ
Dativesundarīśaktidānastotrāya sundarīśaktidānastotrābhyām sundarīśaktidānastotrebhyaḥ
Ablativesundarīśaktidānastotrāt sundarīśaktidānastotrābhyām sundarīśaktidānastotrebhyaḥ
Genitivesundarīśaktidānastotrasya sundarīśaktidānastotrayoḥ sundarīśaktidānastotrāṇām
Locativesundarīśaktidānastotre sundarīśaktidānastotrayoḥ sundarīśaktidānastotreṣu

Compound sundarīśaktidānastotra -

Adverb -sundarīśaktidānastotram -sundarīśaktidānastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria