Declension table of ?sundarīpūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativesundarīpūjāpaddhatiḥ sundarīpūjāpaddhatī sundarīpūjāpaddhatayaḥ
Vocativesundarīpūjāpaddhate sundarīpūjāpaddhatī sundarīpūjāpaddhatayaḥ
Accusativesundarīpūjāpaddhatim sundarīpūjāpaddhatī sundarīpūjāpaddhatīḥ
Instrumentalsundarīpūjāpaddhatyā sundarīpūjāpaddhatibhyām sundarīpūjāpaddhatibhiḥ
Dativesundarīpūjāpaddhatyai sundarīpūjāpaddhataye sundarīpūjāpaddhatibhyām sundarīpūjāpaddhatibhyaḥ
Ablativesundarīpūjāpaddhatyāḥ sundarīpūjāpaddhateḥ sundarīpūjāpaddhatibhyām sundarīpūjāpaddhatibhyaḥ
Genitivesundarīpūjāpaddhatyāḥ sundarīpūjāpaddhateḥ sundarīpūjāpaddhatyoḥ sundarīpūjāpaddhatīnām
Locativesundarīpūjāpaddhatyām sundarīpūjāpaddhatau sundarīpūjāpaddhatyoḥ sundarīpūjāpaddhatiṣu

Compound sundarīpūjāpaddhati -

Adverb -sundarīpūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria