Declension table of ?sundarīkalpa

Deva

MasculineSingularDualPlural
Nominativesundarīkalpaḥ sundarīkalpau sundarīkalpāḥ
Vocativesundarīkalpa sundarīkalpau sundarīkalpāḥ
Accusativesundarīkalpam sundarīkalpau sundarīkalpān
Instrumentalsundarīkalpena sundarīkalpābhyām sundarīkalpaiḥ sundarīkalpebhiḥ
Dativesundarīkalpāya sundarīkalpābhyām sundarīkalpebhyaḥ
Ablativesundarīkalpāt sundarīkalpābhyām sundarīkalpebhyaḥ
Genitivesundarīkalpasya sundarīkalpayoḥ sundarīkalpānām
Locativesundarīkalpe sundarīkalpayoḥ sundarīkalpeṣu

Compound sundarīkalpa -

Adverb -sundarīkalpam -sundarīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria