Declension table of ?sundarīdevī

Deva

FeminineSingularDualPlural
Nominativesundarīdevī sundarīdevyau sundarīdevyaḥ
Vocativesundarīdevi sundarīdevyau sundarīdevyaḥ
Accusativesundarīdevīm sundarīdevyau sundarīdevīḥ
Instrumentalsundarīdevyā sundarīdevībhyām sundarīdevībhiḥ
Dativesundarīdevyai sundarīdevībhyām sundarīdevībhyaḥ
Ablativesundarīdevyāḥ sundarīdevībhyām sundarīdevībhyaḥ
Genitivesundarīdevyāḥ sundarīdevyoḥ sundarīdevīnām
Locativesundarīdevyām sundarīdevyoḥ sundarīdevīṣu

Compound sundarīdevi - sundarīdevī -

Adverb -sundarīdevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria