Declension table of ?sundarībhavana

Deva

NeuterSingularDualPlural
Nominativesundarībhavanam sundarībhavane sundarībhavanāni
Vocativesundarībhavana sundarībhavane sundarībhavanāni
Accusativesundarībhavanam sundarībhavane sundarībhavanāni
Instrumentalsundarībhavanena sundarībhavanābhyām sundarībhavanaiḥ
Dativesundarībhavanāya sundarībhavanābhyām sundarībhavanebhyaḥ
Ablativesundarībhavanāt sundarībhavanābhyām sundarībhavanebhyaḥ
Genitivesundarībhavanasya sundarībhavanayoḥ sundarībhavanānām
Locativesundarībhavane sundarībhavanayoḥ sundarībhavaneṣu

Compound sundarībhavana -

Adverb -sundarībhavanam -sundarībhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria