Declension table of ?sundaraśṛṅgāra

Deva

MasculineSingularDualPlural
Nominativesundaraśṛṅgāraḥ sundaraśṛṅgārau sundaraśṛṅgārāḥ
Vocativesundaraśṛṅgāra sundaraśṛṅgārau sundaraśṛṅgārāḥ
Accusativesundaraśṛṅgāram sundaraśṛṅgārau sundaraśṛṅgārān
Instrumentalsundaraśṛṅgāreṇa sundaraśṛṅgārābhyām sundaraśṛṅgāraiḥ sundaraśṛṅgārebhiḥ
Dativesundaraśṛṅgārāya sundaraśṛṅgārābhyām sundaraśṛṅgārebhyaḥ
Ablativesundaraśṛṅgārāt sundaraśṛṅgārābhyām sundaraśṛṅgārebhyaḥ
Genitivesundaraśṛṅgārasya sundaraśṛṅgārayoḥ sundaraśṛṅgārāṇām
Locativesundaraśṛṅgāre sundaraśṛṅgārayoḥ sundaraśṛṅgāreṣu

Compound sundaraśṛṅgāra -

Adverb -sundaraśṛṅgāram -sundaraśṛṅgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria