Declension table of ?sundaravatī

Deva

FeminineSingularDualPlural
Nominativesundaravatī sundaravatyau sundaravatyaḥ
Vocativesundaravati sundaravatyau sundaravatyaḥ
Accusativesundaravatīm sundaravatyau sundaravatīḥ
Instrumentalsundaravatyā sundaravatībhyām sundaravatībhiḥ
Dativesundaravatyai sundaravatībhyām sundaravatībhyaḥ
Ablativesundaravatyāḥ sundaravatībhyām sundaravatībhyaḥ
Genitivesundaravatyāḥ sundaravatyoḥ sundaravatīnām
Locativesundaravatyām sundaravatyoḥ sundaravatīṣu

Compound sundaravati - sundaravatī -

Adverb -sundaravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria