Declension table of ?sundaratva

Deva

NeuterSingularDualPlural
Nominativesundaratvam sundaratve sundaratvāni
Vocativesundaratva sundaratve sundaratvāni
Accusativesundaratvam sundaratve sundaratvāni
Instrumentalsundaratvena sundaratvābhyām sundaratvaiḥ
Dativesundaratvāya sundaratvābhyām sundaratvebhyaḥ
Ablativesundaratvāt sundaratvābhyām sundaratvebhyaḥ
Genitivesundaratvasya sundaratvayoḥ sundaratvānām
Locativesundaratve sundaratvayoḥ sundaratveṣu

Compound sundaratva -

Adverb -sundaratvam -sundaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria