Declension table of ?sundaratara

Deva

MasculineSingularDualPlural
Nominativesundarataraḥ sundaratarau sundaratarāḥ
Vocativesundaratara sundaratarau sundaratarāḥ
Accusativesundarataram sundaratarau sundaratarān
Instrumentalsundaratareṇa sundaratarābhyām sundarataraiḥ sundaratarebhiḥ
Dativesundaratarāya sundaratarābhyām sundaratarebhyaḥ
Ablativesundaratarāt sundaratarābhyām sundaratarebhyaḥ
Genitivesundaratarasya sundaratarayoḥ sundaratarāṇām
Locativesundaratare sundaratarayoḥ sundaratareṣu

Compound sundaratara -

Adverb -sundarataram -sundaratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria