Declension table of ?sundaratā

Deva

FeminineSingularDualPlural
Nominativesundaratā sundarate sundaratāḥ
Vocativesundarate sundarate sundaratāḥ
Accusativesundaratām sundarate sundaratāḥ
Instrumentalsundaratayā sundaratābhyām sundaratābhiḥ
Dativesundaratāyai sundaratābhyām sundaratābhyaḥ
Ablativesundaratāyāḥ sundaratābhyām sundaratābhyaḥ
Genitivesundaratāyāḥ sundaratayoḥ sundaratānām
Locativesundaratāyām sundaratayoḥ sundaratāsu

Adverb -sundaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria