Declension table of ?sundararājīya

Deva

NeuterSingularDualPlural
Nominativesundararājīyam sundararājīye sundararājīyāni
Vocativesundararājīya sundararājīye sundararājīyāni
Accusativesundararājīyam sundararājīye sundararājīyāni
Instrumentalsundararājīyena sundararājīyābhyām sundararājīyaiḥ
Dativesundararājīyāya sundararājīyābhyām sundararājīyebhyaḥ
Ablativesundararājīyāt sundararājīyābhyām sundararājīyebhyaḥ
Genitivesundararājīyasya sundararājīyayoḥ sundararājīyānām
Locativesundararājīye sundararājīyayoḥ sundararājīyeṣu

Compound sundararājīya -

Adverb -sundararājīyam -sundararājīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria