Declension table of ?sundaramiśra

Deva

MasculineSingularDualPlural
Nominativesundaramiśraḥ sundaramiśrau sundaramiśrāḥ
Vocativesundaramiśra sundaramiśrau sundaramiśrāḥ
Accusativesundaramiśram sundaramiśrau sundaramiśrān
Instrumentalsundaramiśreṇa sundaramiśrābhyām sundaramiśraiḥ sundaramiśrebhiḥ
Dativesundaramiśrāya sundaramiśrābhyām sundaramiśrebhyaḥ
Ablativesundaramiśrāt sundaramiśrābhyām sundaramiśrebhyaḥ
Genitivesundaramiśrasya sundaramiśrayoḥ sundaramiśrāṇām
Locativesundaramiśre sundaramiśrayoḥ sundaramiśreṣu

Compound sundaramiśra -

Adverb -sundaramiśram -sundaramiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria