Declension table of ?sundarajāmātṛmuni

Deva

MasculineSingularDualPlural
Nominativesundarajāmātṛmuniḥ sundarajāmātṛmunī sundarajāmātṛmunayaḥ
Vocativesundarajāmātṛmune sundarajāmātṛmunī sundarajāmātṛmunayaḥ
Accusativesundarajāmātṛmunim sundarajāmātṛmunī sundarajāmātṛmunīn
Instrumentalsundarajāmātṛmuninā sundarajāmātṛmunibhyām sundarajāmātṛmunibhiḥ
Dativesundarajāmātṛmunaye sundarajāmātṛmunibhyām sundarajāmātṛmunibhyaḥ
Ablativesundarajāmātṛmuneḥ sundarajāmātṛmunibhyām sundarajāmātṛmunibhyaḥ
Genitivesundarajāmātṛmuneḥ sundarajāmātṛmunyoḥ sundarajāmātṛmunīnām
Locativesundarajāmātṛmunau sundarajāmātṛmunyoḥ sundarajāmātṛmuniṣu

Compound sundarajāmātṛmuni -

Adverb -sundarajāmātṛmuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria