Declension table of ?sundarāraṇyamāhātmya

Deva

NeuterSingularDualPlural
Nominativesundarāraṇyamāhātmyam sundarāraṇyamāhātmye sundarāraṇyamāhātmyāni
Vocativesundarāraṇyamāhātmya sundarāraṇyamāhātmye sundarāraṇyamāhātmyāni
Accusativesundarāraṇyamāhātmyam sundarāraṇyamāhātmye sundarāraṇyamāhātmyāni
Instrumentalsundarāraṇyamāhātmyena sundarāraṇyamāhātmyābhyām sundarāraṇyamāhātmyaiḥ
Dativesundarāraṇyamāhātmyāya sundarāraṇyamāhātmyābhyām sundarāraṇyamāhātmyebhyaḥ
Ablativesundarāraṇyamāhātmyāt sundarāraṇyamāhātmyābhyām sundarāraṇyamāhātmyebhyaḥ
Genitivesundarāraṇyamāhātmyasya sundarāraṇyamāhātmyayoḥ sundarāraṇyamāhātmyānām
Locativesundarāraṇyamāhātmye sundarāraṇyamāhātmyayoḥ sundarāraṇyamāhātmyeṣu

Compound sundarāraṇyamāhātmya -

Adverb -sundarāraṇyamāhātmyam -sundarāraṇyamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria