Declension table of ?sundarāraṇya

Deva

NeuterSingularDualPlural
Nominativesundarāraṇyam sundarāraṇye sundarāraṇyāni
Vocativesundarāraṇya sundarāraṇye sundarāraṇyāni
Accusativesundarāraṇyam sundarāraṇye sundarāraṇyāni
Instrumentalsundarāraṇyena sundarāraṇyābhyām sundarāraṇyaiḥ
Dativesundarāraṇyāya sundarāraṇyābhyām sundarāraṇyebhyaḥ
Ablativesundarāraṇyāt sundarāraṇyābhyām sundarāraṇyebhyaḥ
Genitivesundarāraṇyasya sundarāraṇyayoḥ sundarāraṇyānām
Locativesundarāraṇye sundarāraṇyayoḥ sundarāraṇyeṣu

Compound sundarāraṇya -

Adverb -sundarāraṇyam -sundarāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria