Declension table of ?sundarānanda

Deva

MasculineSingularDualPlural
Nominativesundarānandaḥ sundarānandau sundarānandāḥ
Vocativesundarānanda sundarānandau sundarānandāḥ
Accusativesundarānandam sundarānandau sundarānandān
Instrumentalsundarānandena sundarānandābhyām sundarānandaiḥ sundarānandebhiḥ
Dativesundarānandāya sundarānandābhyām sundarānandebhyaḥ
Ablativesundarānandāt sundarānandābhyām sundarānandebhyaḥ
Genitivesundarānandasya sundarānandayoḥ sundarānandānām
Locativesundarānande sundarānandayoḥ sundarānandeṣu

Compound sundarānanda -

Adverb -sundarānandam -sundarānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria