Declension table of sundara

Deva

MasculineSingularDualPlural
Nominativesundaraḥ sundarau sundarāḥ
Vocativesundara sundarau sundarāḥ
Accusativesundaram sundarau sundarān
Instrumentalsundareṇa sundarābhyām sundaraiḥ sundarebhiḥ
Dativesundarāya sundarābhyām sundarebhyaḥ
Ablativesundarāt sundarābhyām sundarebhyaḥ
Genitivesundarasya sundarayoḥ sundarāṇām
Locativesundare sundarayoḥ sundareṣu

Compound sundara -

Adverb -sundaram -sundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria