Declension table of ?sunati

Deva

MasculineSingularDualPlural
Nominativesunatiḥ sunatī sunatayaḥ
Vocativesunate sunatī sunatayaḥ
Accusativesunatim sunatī sunatīn
Instrumentalsunatinā sunatibhyām sunatibhiḥ
Dativesunataye sunatibhyām sunatibhyaḥ
Ablativesunateḥ sunatibhyām sunatibhyaḥ
Genitivesunateḥ sunatyoḥ sunatīnām
Locativesunatau sunatyoḥ sunatiṣu

Compound sunati -

Adverb -sunati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria