Declension table of ?sunata

Deva

MasculineSingularDualPlural
Nominativesunataḥ sunatau sunatāḥ
Vocativesunata sunatau sunatāḥ
Accusativesunatam sunatau sunatān
Instrumentalsunatena sunatābhyām sunataiḥ sunatebhiḥ
Dativesunatāya sunatābhyām sunatebhyaḥ
Ablativesunatāt sunatābhyām sunatebhyaḥ
Genitivesunatasya sunatayoḥ sunatānām
Locativesunate sunatayoḥ sunateṣu

Compound sunata -

Adverb -sunatam -sunatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria