Declension table of ?sunātha

Deva

MasculineSingularDualPlural
Nominativesunāthaḥ sunāthau sunāthāḥ
Vocativesunātha sunāthau sunāthāḥ
Accusativesunātham sunāthau sunāthān
Instrumentalsunāthena sunāthābhyām sunāthaiḥ sunāthebhiḥ
Dativesunāthāya sunāthābhyām sunāthebhyaḥ
Ablativesunāthāt sunāthābhyām sunāthebhyaḥ
Genitivesunāthasya sunāthayoḥ sunāthānām
Locativesunāthe sunāthayoḥ sunātheṣu

Compound sunātha -

Adverb -sunātham -sunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria